subject
World Languages, 02.10.2020 14:01 twocutebabe26

एषा गंगा नदी अस्ति। गंगायाः जलम् शीतलम् भवति। गंगाया: जलेन जनाः स्व-बहूनि कार्याणि कुर्वन्ति यथा एतेन ते भोजन
पचन्ति, वस्त्राणि क्षालयन्ति स्नानं च कुर्वन्ति। स्वपशूनां पानाय
स्नानाय च तस्याः जलस्य उपयोगं कुर्वन्ति। कारखानां
अपशिष्टम् पदार्थं दूषितम् जलम् अपि अत्रैव क्षिपन्ति। एतेन
गंगाया: जलं प्रदूषितम् भवति। एतत् प्रदूषणं नियन्त्रितं कर्तव्यम्।

Convert Sanskrit into hindi

ansver
Answers: 3

Another question on World Languages

question
World Languages, 22.06.2019 12:30
Whats a good song guys i dunno any thats well "good"
Answers: 1
question
World Languages, 24.06.2019 15:30
How do you say i have 3 family member’s in chinese? i’m a beginner.
Answers: 2
question
World Languages, 26.06.2019 01:40
What are the strength and weaknesses of personal entrepreneurial competencies
Answers: 1
question
World Languages, 26.06.2019 10:30
Merhaba benim adım bamsu beyruk. what translation.
Answers: 1
You know the right answer?
एषा गंगा नदी अस्ति। गंगायाः जलम् शीतलम् भवति। गंगाया: जलेन जनाः स्व-बहूनि कार्याणि कुर्वन्ति यथा एत...
Questions
question
Mathematics, 25.08.2019 08:10
question
History, 25.08.2019 08:10
Questions on the website: 13722359