subject
World Languages, 02.07.2021 14:00 elena1057

संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राचीनतमः ग्रन्थः ऋग्वेदः संस्कृतभाषायाः एव ग्रन्थः।
अस्माकं देशस्य सम्पूर्णा ज्ञानमीमांसा अस्यामेव भाषायां लिखितेषु ग्रन्थेषु वर्तते।
आदिसाहित्यं चत्वारो वेदाः अस्यामेव भाषायां निबद्धाः सन्ति, ते वेदाः सन्ति-ऋग्वेदः, यजुर्वेदः,
सामवेदः अथर्ववेदश्च । उपनिषदः, पुराणानि, धर्मग्रन्थाः, दर्शनग्रन्थाः, विज्ञानग्रन्थाः एते सर्वेऽपि
संस्कृतभाषायामेव वर्तन्ते।
संस्कृतभाषायाः वैशिष्ट्यम् अस्ति ध्वनिलिप्योः अभेदः अर्थात् यथा उच्चारणं तथा लेखनम्।
उच्चारण-लेखनस्य साम्यम् इमां भाषाम् अन्यासां भाषाणाम् अपेक्षया वैज्ञानिकी साधयति।
अस्याः भाषायाः अपरं वैशिष्ट्यं वर्तते सूत्रात्मकशैली। अस्यां भाषायां स्वल्पैः शब्दैः एव
विशदर्थं प्रकटयितुं सामर्थ्यम् अस्ति। अस्य वैशिष्ट्यद्वयस्य कारणात् वैज्ञानिकाः कथयन्ति यत्
संगणकस्य कृते (for computer) इयं भाषा उपयुक्ततमा अस्ति।
अनुवाद किजिए​

ansver
Answers: 2

Another question on World Languages

question
World Languages, 25.06.2019 18:30
David works in the police force. he is mainly in charge of crime prevention, detection, and maintaining order. he works at the rank of a .
Answers: 1
question
World Languages, 26.06.2019 06:10
Gente por favor me ajuda! eu vou fazer uma prova de produção textual dia 2 e preciso de um texto tipo uma base para escrever na prova a limpo a pergunta é : o que eu quero ver noticiado sobre o meio ambiente? eu escrevi sobre ''festa sem plástico'', façam um texto para mim sobre isso por favor!
Answers: 3
question
World Languages, 27.06.2019 09:30
One form of plagiarism involves a. using an author's organization or sentence structure without citation. b. referring to information that is common knowledge. c. introducing a quotation with a signal phrase. d. restating an author's ideas in your own words with a citation.
Answers: 1
question
World Languages, 28.06.2019 01:30
Some organisms have a large geographic range. for example, the norway rat lives on every continent except antarctica. a population of norway rats is the number of rats in one particular area. do you think it’s scientifically possible for a population of norway rats in north america to carry different genetic mutations than a population of norway rats in africa? do you think it’s possible that they carry some of the same mutations? what types of information can scientists learn by studying the genomes of these two populations of rats?
Answers: 1
You know the right answer?
संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः उत्पत्तिस्थलं भारतम् एव। संसारस्य प्राची...
Questions
question
Mathematics, 10.12.2021 21:10
Questions on the website: 13722360